Declension table of ?śvetita

Deva

MasculineSingularDualPlural
Nominativeśvetitaḥ śvetitau śvetitāḥ
Vocativeśvetita śvetitau śvetitāḥ
Accusativeśvetitam śvetitau śvetitān
Instrumentalśvetitena śvetitābhyām śvetitaiḥ śvetitebhiḥ
Dativeśvetitāya śvetitābhyām śvetitebhyaḥ
Ablativeśvetitāt śvetitābhyām śvetitebhyaḥ
Genitiveśvetitasya śvetitayoḥ śvetitānām
Locativeśvetite śvetitayoḥ śvetiteṣu

Compound śvetita -

Adverb -śvetitam -śvetitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria