Declension table of ?śvetiman

Deva

MasculineSingularDualPlural
Nominativeśvetimā śvetimānau śvetimānaḥ
Vocativeśvetiman śvetimānau śvetimānaḥ
Accusativeśvetimānam śvetimānau śvetimnaḥ
Instrumentalśvetimnā śvetimabhyām śvetimabhiḥ
Dativeśvetimne śvetimabhyām śvetimabhyaḥ
Ablativeśvetimnaḥ śvetimabhyām śvetimabhyaḥ
Genitiveśvetimnaḥ śvetimnoḥ śvetimnām
Locativeśvetimni śvetimani śvetimnoḥ śvetimasu

Compound śvetima -

Adverb -śvetimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria