Declension table of ?śvetī

Deva

FeminineSingularDualPlural
Nominativeśvetī śvetyau śvetyaḥ
Vocativeśveti śvetyau śvetyaḥ
Accusativeśvetīm śvetyau śvetīḥ
Instrumentalśvetyā śvetībhyām śvetībhiḥ
Dativeśvetyai śvetībhyām śvetībhyaḥ
Ablativeśvetyāḥ śvetībhyām śvetībhyaḥ
Genitiveśvetyāḥ śvetyoḥ śvetīnām
Locativeśvetyām śvetyoḥ śvetīṣu

Compound śveti - śvetī -

Adverb -śveti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria