Declension table of ?śvetīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvetī | śvetyau | śvetyaḥ |
Vocative | śveti | śvetyau | śvetyaḥ |
Accusative | śvetīm | śvetyau | śvetīḥ |
Instrumental | śvetyā | śvetībhyām | śvetībhiḥ |
Dative | śvetyai | śvetībhyām | śvetībhyaḥ |
Ablative | śvetyāḥ | śvetībhyām | śvetībhyaḥ |
Genitive | śvetyāḥ | śvetyoḥ | śvetīnām |
Locative | śvetyām | śvetyoḥ | śvetīṣu |