Declension table of ?śvetekṣu

Deva

MasculineSingularDualPlural
Nominativeśvetekṣuḥ śvetekṣū śvetekṣavaḥ
Vocativeśvetekṣo śvetekṣū śvetekṣavaḥ
Accusativeśvetekṣum śvetekṣū śvetekṣūn
Instrumentalśvetekṣuṇā śvetekṣubhyām śvetekṣubhiḥ
Dativeśvetekṣave śvetekṣubhyām śvetekṣubhyaḥ
Ablativeśvetekṣoḥ śvetekṣubhyām śvetekṣubhyaḥ
Genitiveśvetekṣoḥ śvetekṣvoḥ śvetekṣūṇām
Locativeśvetekṣau śvetekṣvoḥ śvetekṣuṣu

Compound śvetekṣu -

Adverb -śvetekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria