Declension table of ?śvetaśyāmā

Deva

FeminineSingularDualPlural
Nominativeśvetaśyāmā śvetaśyāme śvetaśyāmāḥ
Vocativeśvetaśyāme śvetaśyāme śvetaśyāmāḥ
Accusativeśvetaśyāmām śvetaśyāme śvetaśyāmāḥ
Instrumentalśvetaśyāmayā śvetaśyāmābhyām śvetaśyāmābhiḥ
Dativeśvetaśyāmāyai śvetaśyāmābhyām śvetaśyāmābhyaḥ
Ablativeśvetaśyāmāyāḥ śvetaśyāmābhyām śvetaśyāmābhyaḥ
Genitiveśvetaśyāmāyāḥ śvetaśyāmayoḥ śvetaśyāmānām
Locativeśvetaśyāmāyām śvetaśyāmayoḥ śvetaśyāmāsu

Adverb -śvetaśyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria