Declension table of ?śvetaśyāma

Deva

NeuterSingularDualPlural
Nominativeśvetaśyāmam śvetaśyāme śvetaśyāmāni
Vocativeśvetaśyāma śvetaśyāme śvetaśyāmāni
Accusativeśvetaśyāmam śvetaśyāme śvetaśyāmāni
Instrumentalśvetaśyāmena śvetaśyāmābhyām śvetaśyāmaiḥ
Dativeśvetaśyāmāya śvetaśyāmābhyām śvetaśyāmebhyaḥ
Ablativeśvetaśyāmāt śvetaśyāmābhyām śvetaśyāmebhyaḥ
Genitiveśvetaśyāmasya śvetaśyāmayoḥ śvetaśyāmānām
Locativeśvetaśyāme śvetaśyāmayoḥ śvetaśyāmeṣu

Compound śvetaśyāma -

Adverb -śvetaśyāmam -śvetaśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria