Declension table of ?śvetaśūraṇa

Deva

MasculineSingularDualPlural
Nominativeśvetaśūraṇaḥ śvetaśūraṇau śvetaśūraṇāḥ
Vocativeśvetaśūraṇa śvetaśūraṇau śvetaśūraṇāḥ
Accusativeśvetaśūraṇam śvetaśūraṇau śvetaśūraṇān
Instrumentalśvetaśūraṇena śvetaśūraṇābhyām śvetaśūraṇaiḥ śvetaśūraṇebhiḥ
Dativeśvetaśūraṇāya śvetaśūraṇābhyām śvetaśūraṇebhyaḥ
Ablativeśvetaśūraṇāt śvetaśūraṇābhyām śvetaśūraṇebhyaḥ
Genitiveśvetaśūraṇasya śvetaśūraṇayoḥ śvetaśūraṇānām
Locativeśvetaśūraṇe śvetaśūraṇayoḥ śvetaśūraṇeṣu

Compound śvetaśūraṇa -

Adverb -śvetaśūraṇam -śvetaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria