Declension table of ?śvetaśimbikā

Deva

FeminineSingularDualPlural
Nominativeśvetaśimbikā śvetaśimbike śvetaśimbikāḥ
Vocativeśvetaśimbike śvetaśimbike śvetaśimbikāḥ
Accusativeśvetaśimbikām śvetaśimbike śvetaśimbikāḥ
Instrumentalśvetaśimbikayā śvetaśimbikābhyām śvetaśimbikābhiḥ
Dativeśvetaśimbikāyai śvetaśimbikābhyām śvetaśimbikābhyaḥ
Ablativeśvetaśimbikāyāḥ śvetaśimbikābhyām śvetaśimbikābhyaḥ
Genitiveśvetaśimbikāyāḥ śvetaśimbikayoḥ śvetaśimbikānām
Locativeśvetaśimbikāyām śvetaśimbikayoḥ śvetaśimbikāsu

Adverb -śvetaśimbikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria