Declension table of ?śvetaśīrṣa

Deva

MasculineSingularDualPlural
Nominativeśvetaśīrṣaḥ śvetaśīrṣau śvetaśīrṣāḥ
Vocativeśvetaśīrṣa śvetaśīrṣau śvetaśīrṣāḥ
Accusativeśvetaśīrṣam śvetaśīrṣau śvetaśīrṣān
Instrumentalśvetaśīrṣeṇa śvetaśīrṣābhyām śvetaśīrṣaiḥ śvetaśīrṣebhiḥ
Dativeśvetaśīrṣāya śvetaśīrṣābhyām śvetaśīrṣebhyaḥ
Ablativeśvetaśīrṣāt śvetaśīrṣābhyām śvetaśīrṣebhyaḥ
Genitiveśvetaśīrṣasya śvetaśīrṣayoḥ śvetaśīrṣāṇām
Locativeśvetaśīrṣe śvetaśīrṣayoḥ śvetaśīrṣeṣu

Compound śvetaśīrṣa -

Adverb -śvetaśīrṣam -śvetaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria