Declension table of ?śvetaśigru

Deva

MasculineSingularDualPlural
Nominativeśvetaśigruḥ śvetaśigrū śvetaśigravaḥ
Vocativeśvetaśigro śvetaśigrū śvetaśigravaḥ
Accusativeśvetaśigrum śvetaśigrū śvetaśigrūn
Instrumentalśvetaśigruṇā śvetaśigrubhyām śvetaśigrubhiḥ
Dativeśvetaśigrave śvetaśigrubhyām śvetaśigrubhyaḥ
Ablativeśvetaśigroḥ śvetaśigrubhyām śvetaśigrubhyaḥ
Genitiveśvetaśigroḥ śvetaśigrvoḥ śvetaśigrūṇām
Locativeśvetaśigrau śvetaśigrvoḥ śvetaśigruṣu

Compound śvetaśigru -

Adverb -śvetaśigru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria