Declension table of ?śvetaśarapuṅkhā

Deva

FeminineSingularDualPlural
Nominativeśvetaśarapuṅkhā śvetaśarapuṅkhe śvetaśarapuṅkhāḥ
Vocativeśvetaśarapuṅkhe śvetaśarapuṅkhe śvetaśarapuṅkhāḥ
Accusativeśvetaśarapuṅkhām śvetaśarapuṅkhe śvetaśarapuṅkhāḥ
Instrumentalśvetaśarapuṅkhayā śvetaśarapuṅkhābhyām śvetaśarapuṅkhābhiḥ
Dativeśvetaśarapuṅkhāyai śvetaśarapuṅkhābhyām śvetaśarapuṅkhābhyaḥ
Ablativeśvetaśarapuṅkhāyāḥ śvetaśarapuṅkhābhyām śvetaśarapuṅkhābhyaḥ
Genitiveśvetaśarapuṅkhāyāḥ śvetaśarapuṅkhayoḥ śvetaśarapuṅkhāṇām
Locativeśvetaśarapuṅkhāyām śvetaśarapuṅkhayoḥ śvetaśarapuṅkhāsu

Adverb -śvetaśarapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria