Declension table of ?śvetaśṛṅga

Deva

MasculineSingularDualPlural
Nominativeśvetaśṛṅgaḥ śvetaśṛṅgau śvetaśṛṅgāḥ
Vocativeśvetaśṛṅga śvetaśṛṅgau śvetaśṛṅgāḥ
Accusativeśvetaśṛṅgam śvetaśṛṅgau śvetaśṛṅgān
Instrumentalśvetaśṛṅgeṇa śvetaśṛṅgābhyām śvetaśṛṅgaiḥ śvetaśṛṅgebhiḥ
Dativeśvetaśṛṅgāya śvetaśṛṅgābhyām śvetaśṛṅgebhyaḥ
Ablativeśvetaśṛṅgāt śvetaśṛṅgābhyām śvetaśṛṅgebhyaḥ
Genitiveśvetaśṛṅgasya śvetaśṛṅgayoḥ śvetaśṛṅgāṇām
Locativeśvetaśṛṅge śvetaśṛṅgayoḥ śvetaśṛṅgeṣu

Compound śvetaśṛṅga -

Adverb -śvetaśṛṅgam -śvetaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria