Declension table of ?śvetayatā

Deva

FeminineSingularDualPlural
Nominativeśvetayatā śvetayate śvetayatāḥ
Vocativeśvetayate śvetayate śvetayatāḥ
Accusativeśvetayatām śvetayate śvetayatāḥ
Instrumentalśvetayatayā śvetayatābhyām śvetayatābhiḥ
Dativeśvetayatāyai śvetayatābhyām śvetayatābhyaḥ
Ablativeśvetayatāyāḥ śvetayatābhyām śvetayatābhyaḥ
Genitiveśvetayatāyāḥ śvetayatayoḥ śvetayatānām
Locativeśvetayatāyām śvetayatayoḥ śvetayatāsu

Adverb -śvetayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria