Declension table of ?śvetayat

Deva

NeuterSingularDualPlural
Nominativeśvetayat śvetayantī śvetayatī śvetayanti
Vocativeśvetayat śvetayantī śvetayatī śvetayanti
Accusativeśvetayat śvetayantī śvetayatī śvetayanti
Instrumentalśvetayatā śvetayadbhyām śvetayadbhiḥ
Dativeśvetayate śvetayadbhyām śvetayadbhyaḥ
Ablativeśvetayataḥ śvetayadbhyām śvetayadbhyaḥ
Genitiveśvetayataḥ śvetayatoḥ śvetayatām
Locativeśvetayati śvetayatoḥ śvetayatsu

Adverb -śvetayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria