Declension table of ?śvetayat

Deva

MasculineSingularDualPlural
Nominativeśvetayan śvetayantau śvetayantaḥ
Vocativeśvetayan śvetayantau śvetayantaḥ
Accusativeśvetayantam śvetayantau śvetayataḥ
Instrumentalśvetayatā śvetayadbhyām śvetayadbhiḥ
Dativeśvetayate śvetayadbhyām śvetayadbhyaḥ
Ablativeśvetayataḥ śvetayadbhyām śvetayadbhyaḥ
Genitiveśvetayataḥ śvetayatoḥ śvetayatām
Locativeśvetayati śvetayatoḥ śvetayatsu

Compound śvetayat -

Adverb -śvetayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria