Declension table of ?śvetayāvarī

Deva

FeminineSingularDualPlural
Nominativeśvetayāvarī śvetayāvaryau śvetayāvaryaḥ
Vocativeśvetayāvari śvetayāvaryau śvetayāvaryaḥ
Accusativeśvetayāvarīm śvetayāvaryau śvetayāvarīḥ
Instrumentalśvetayāvaryā śvetayāvarībhyām śvetayāvarībhiḥ
Dativeśvetayāvaryai śvetayāvarībhyām śvetayāvarībhyaḥ
Ablativeśvetayāvaryāḥ śvetayāvarībhyām śvetayāvarībhyaḥ
Genitiveśvetayāvaryāḥ śvetayāvaryoḥ śvetayāvarīṇām
Locativeśvetayāvaryām śvetayāvaryoḥ śvetayāvarīṣu

Compound śvetayāvari - śvetayāvarī -

Adverb -śvetayāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria