Declension table of ?śvetavrata

Deva

MasculineSingularDualPlural
Nominativeśvetavrataḥ śvetavratau śvetavratāḥ
Vocativeśvetavrata śvetavratau śvetavratāḥ
Accusativeśvetavratam śvetavratau śvetavratān
Instrumentalśvetavratena śvetavratābhyām śvetavrataiḥ śvetavratebhiḥ
Dativeśvetavratāya śvetavratābhyām śvetavratebhyaḥ
Ablativeśvetavratāt śvetavratābhyām śvetavratebhyaḥ
Genitiveśvetavratasya śvetavratayoḥ śvetavratānām
Locativeśvetavrate śvetavratayoḥ śvetavrateṣu

Compound śvetavrata -

Adverb -śvetavratam -śvetavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria