Declension table of ?śvetavastriṇī

Deva

FeminineSingularDualPlural
Nominativeśvetavastriṇī śvetavastriṇyau śvetavastriṇyaḥ
Vocativeśvetavastriṇi śvetavastriṇyau śvetavastriṇyaḥ
Accusativeśvetavastriṇīm śvetavastriṇyau śvetavastriṇīḥ
Instrumentalśvetavastriṇyā śvetavastriṇībhyām śvetavastriṇībhiḥ
Dativeśvetavastriṇyai śvetavastriṇībhyām śvetavastriṇībhyaḥ
Ablativeśvetavastriṇyāḥ śvetavastriṇībhyām śvetavastriṇībhyaḥ
Genitiveśvetavastriṇyāḥ śvetavastriṇyoḥ śvetavastriṇīnām
Locativeśvetavastriṇyām śvetavastriṇyoḥ śvetavastriṇīṣu

Compound śvetavastriṇi - śvetavastriṇī -

Adverb -śvetavastriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria