Declension table of ?śvetavaktra

Deva

MasculineSingularDualPlural
Nominativeśvetavaktraḥ śvetavaktrau śvetavaktrāḥ
Vocativeśvetavaktra śvetavaktrau śvetavaktrāḥ
Accusativeśvetavaktram śvetavaktrau śvetavaktrān
Instrumentalśvetavaktreṇa śvetavaktrābhyām śvetavaktraiḥ śvetavaktrebhiḥ
Dativeśvetavaktrāya śvetavaktrābhyām śvetavaktrebhyaḥ
Ablativeśvetavaktrāt śvetavaktrābhyām śvetavaktrebhyaḥ
Genitiveśvetavaktrasya śvetavaktrayoḥ śvetavaktrāṇām
Locativeśvetavaktre śvetavaktrayoḥ śvetavaktreṣu

Compound śvetavaktra -

Adverb -śvetavaktram -śvetavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria