Declension table of ?śvetavahā

Deva

FeminineSingularDualPlural
Nominativeśvetavahā śvetavahe śvetavahāḥ
Vocativeśvetavahe śvetavahe śvetavahāḥ
Accusativeśvetavahām śvetavahe śvetavahāḥ
Instrumentalśvetavahayā śvetavahābhyām śvetavahābhiḥ
Dativeśvetavahāyai śvetavahābhyām śvetavahābhyaḥ
Ablativeśvetavahāyāḥ śvetavahābhyām śvetavahābhyaḥ
Genitiveśvetavahāyāḥ śvetavahayoḥ śvetavahānām
Locativeśvetavahāyām śvetavahayoḥ śvetavahāsu

Adverb -śvetavaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria