Declension table of ?śvetavah

Deva

MasculineSingularDualPlural
Nominativeśvetavāṭ śvetavāhau śvetavāhaḥ
Vocativeśvetavan śvetavāhau śvetavāhaḥ
Accusativeśvetavāham śvetavāhau śvetauhaḥ
Instrumentalśvetauhā śvetavāḍbhyām śvetavāḍbhiḥ
Dativeśvetauhe śvetavāḍbhyām śvetavāḍbhyaḥ
Ablativeśvetauhaḥ śvetavāḍbhyām śvetavāḍbhyaḥ
Genitiveśvetauhaḥ śvetauhoḥ śvetauhām
Locativeśvetauhi śvetauhoḥ śvetavāṭsu

Adverb -śvetavah

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria