Declension table of ?śvetavacā

Deva

FeminineSingularDualPlural
Nominativeśvetavacā śvetavace śvetavacāḥ
Vocativeśvetavace śvetavace śvetavacāḥ
Accusativeśvetavacām śvetavace śvetavacāḥ
Instrumentalśvetavacayā śvetavacābhyām śvetavacābhiḥ
Dativeśvetavacāyai śvetavacābhyām śvetavacābhyaḥ
Ablativeśvetavacāyāḥ śvetavacābhyām śvetavacābhyaḥ
Genitiveśvetavacāyāḥ śvetavacayoḥ śvetavacānām
Locativeśvetavacāyām śvetavacayoḥ śvetavacāsu

Adverb -śvetavacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria