Declension table of ?śvetavārija

Deva

NeuterSingularDualPlural
Nominativeśvetavārijam śvetavārije śvetavārijāni
Vocativeśvetavārija śvetavārije śvetavārijāni
Accusativeśvetavārijam śvetavārije śvetavārijāni
Instrumentalśvetavārijena śvetavārijābhyām śvetavārijaiḥ
Dativeśvetavārijāya śvetavārijābhyām śvetavārijebhyaḥ
Ablativeśvetavārijāt śvetavārijābhyām śvetavārijebhyaḥ
Genitiveśvetavārijasya śvetavārijayoḥ śvetavārijānām
Locativeśvetavārije śvetavārijayoḥ śvetavārijeṣu

Compound śvetavārija -

Adverb -śvetavārijam -śvetavārijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria