Declension table of ?śvetavārāhakalpa

Deva

MasculineSingularDualPlural
Nominativeśvetavārāhakalpaḥ śvetavārāhakalpau śvetavārāhakalpāḥ
Vocativeśvetavārāhakalpa śvetavārāhakalpau śvetavārāhakalpāḥ
Accusativeśvetavārāhakalpam śvetavārāhakalpau śvetavārāhakalpān
Instrumentalśvetavārāhakalpena śvetavārāhakalpābhyām śvetavārāhakalpaiḥ śvetavārāhakalpebhiḥ
Dativeśvetavārāhakalpāya śvetavārāhakalpābhyām śvetavārāhakalpebhyaḥ
Ablativeśvetavārāhakalpāt śvetavārāhakalpābhyām śvetavārāhakalpebhyaḥ
Genitiveśvetavārāhakalpasya śvetavārāhakalpayoḥ śvetavārāhakalpānām
Locativeśvetavārāhakalpe śvetavārāhakalpayoḥ śvetavārāhakalpeṣu

Compound śvetavārāhakalpa -

Adverb -śvetavārāhakalpam -śvetavārāhakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria