Declension table of ?śvetavārāha

Deva

MasculineSingularDualPlural
Nominativeśvetavārāhaḥ śvetavārāhau śvetavārāhāḥ
Vocativeśvetavārāha śvetavārāhau śvetavārāhāḥ
Accusativeśvetavārāham śvetavārāhau śvetavārāhān
Instrumentalśvetavārāheṇa śvetavārāhābhyām śvetavārāhaiḥ śvetavārāhebhiḥ
Dativeśvetavārāhāya śvetavārāhābhyām śvetavārāhebhyaḥ
Ablativeśvetavārāhāt śvetavārāhābhyām śvetavārāhebhyaḥ
Genitiveśvetavārāhasya śvetavārāhayoḥ śvetavārāhāṇām
Locativeśvetavārāhe śvetavārāhayoḥ śvetavārāheṣu

Compound śvetavārāha -

Adverb -śvetavārāham -śvetavārāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria