Declension table of ?śvetavāhin

Deva

MasculineSingularDualPlural
Nominativeśvetavāhī śvetavāhinau śvetavāhinaḥ
Vocativeśvetavāhin śvetavāhinau śvetavāhinaḥ
Accusativeśvetavāhinam śvetavāhinau śvetavāhinaḥ
Instrumentalśvetavāhinā śvetavāhibhyām śvetavāhibhiḥ
Dativeśvetavāhine śvetavāhibhyām śvetavāhibhyaḥ
Ablativeśvetavāhinaḥ śvetavāhibhyām śvetavāhibhyaḥ
Genitiveśvetavāhinaḥ śvetavāhinoḥ śvetavāhinām
Locativeśvetavāhini śvetavāhinoḥ śvetavāhiṣu

Compound śvetavāhi -

Adverb -śvetavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria