Declension table of ?śvetavāhanā

Deva

FeminineSingularDualPlural
Nominativeśvetavāhanā śvetavāhane śvetavāhanāḥ
Vocativeśvetavāhane śvetavāhane śvetavāhanāḥ
Accusativeśvetavāhanām śvetavāhane śvetavāhanāḥ
Instrumentalśvetavāhanayā śvetavāhanābhyām śvetavāhanābhiḥ
Dativeśvetavāhanāyai śvetavāhanābhyām śvetavāhanābhyaḥ
Ablativeśvetavāhanāyāḥ śvetavāhanābhyām śvetavāhanābhyaḥ
Genitiveśvetavāhanāyāḥ śvetavāhanayoḥ śvetavāhanānām
Locativeśvetavāhanāyām śvetavāhanayoḥ śvetavāhanāsu

Adverb -śvetavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria