Declension table of ?śvetavāhā

Deva

FeminineSingularDualPlural
Nominativeśvetavāhā śvetavāhe śvetavāhāḥ
Vocativeśvetavāhe śvetavāhe śvetavāhāḥ
Accusativeśvetavāhām śvetavāhe śvetavāhāḥ
Instrumentalśvetavāhayā śvetavāhābhyām śvetavāhābhiḥ
Dativeśvetavāhāyai śvetavāhābhyām śvetavāhābhyaḥ
Ablativeśvetavāhāyāḥ śvetavāhābhyām śvetavāhābhyaḥ
Genitiveśvetavāhāyāḥ śvetavāhayoḥ śvetavāhānām
Locativeśvetavāhāyām śvetavāhayoḥ śvetavāhāsu

Adverb -śvetavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria