Declension table of ?śvetavāha

Deva

NeuterSingularDualPlural
Nominativeśvetavāham śvetavāhe śvetavāhāni
Vocativeśvetavāha śvetavāhe śvetavāhāni
Accusativeśvetavāham śvetavāhe śvetavāhāni
Instrumentalśvetavāhena śvetavāhābhyām śvetavāhaiḥ
Dativeśvetavāhāya śvetavāhābhyām śvetavāhebhyaḥ
Ablativeśvetavāhāt śvetavāhābhyām śvetavāhebhyaḥ
Genitiveśvetavāhasya śvetavāhayoḥ śvetavāhānām
Locativeśvetavāhe śvetavāhayoḥ śvetavāheṣu

Compound śvetavāha -

Adverb -śvetavāham -śvetavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria