Declension table of ?śvetavāha

Deva

MasculineSingularDualPlural
Nominativeśvetavāhaḥ śvetavāhau śvetavāhāḥ
Vocativeśvetavāha śvetavāhau śvetavāhāḥ
Accusativeśvetavāham śvetavāhau śvetavāhān
Instrumentalśvetavāhena śvetavāhābhyām śvetavāhaiḥ śvetavāhebhiḥ
Dativeśvetavāhāya śvetavāhābhyām śvetavāhebhyaḥ
Ablativeśvetavāhāt śvetavāhābhyām śvetavāhebhyaḥ
Genitiveśvetavāhasya śvetavāhayoḥ śvetavāhānām
Locativeśvetavāhe śvetavāhayoḥ śvetavāheṣu

Compound śvetavāha -

Adverb -śvetavāham -śvetavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria