Declension table of ?śvetavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśvetavṛkṣaḥ śvetavṛkṣau śvetavṛkṣāḥ
Vocativeśvetavṛkṣa śvetavṛkṣau śvetavṛkṣāḥ
Accusativeśvetavṛkṣam śvetavṛkṣau śvetavṛkṣān
Instrumentalśvetavṛkṣeṇa śvetavṛkṣābhyām śvetavṛkṣaiḥ śvetavṛkṣebhiḥ
Dativeśvetavṛkṣāya śvetavṛkṣābhyām śvetavṛkṣebhyaḥ
Ablativeśvetavṛkṣāt śvetavṛkṣābhyām śvetavṛkṣebhyaḥ
Genitiveśvetavṛkṣasya śvetavṛkṣayoḥ śvetavṛkṣāṇām
Locativeśvetavṛkṣe śvetavṛkṣayoḥ śvetavṛkṣeṣu

Compound śvetavṛkṣa -

Adverb -śvetavṛkṣam -śvetavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria