Declension table of ?śvetauhī

Deva

FeminineSingularDualPlural
Nominativeśvetauhī śvetauhyau śvetauhyaḥ
Vocativeśvetauhi śvetauhyau śvetauhyaḥ
Accusativeśvetauhīm śvetauhyau śvetauhīḥ
Instrumentalśvetauhyā śvetauhībhyām śvetauhībhiḥ
Dativeśvetauhyai śvetauhībhyām śvetauhībhyaḥ
Ablativeśvetauhyāḥ śvetauhībhyām śvetauhībhyaḥ
Genitiveśvetauhyāḥ śvetauhyoḥ śvetauhīnām
Locativeśvetauhyām śvetauhyoḥ śvetauhīṣu

Compound śvetauhi - śvetauhī -

Adverb -śvetauhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria