Declension table of ?śvetatantrī

Deva

FeminineSingularDualPlural
Nominativeśvetatantrī śvetatantryau śvetatantryaḥ
Vocativeśvetatantri śvetatantryau śvetatantryaḥ
Accusativeśvetatantrīm śvetatantryau śvetatantrīḥ
Instrumentalśvetatantryā śvetatantrībhyām śvetatantrībhiḥ
Dativeśvetatantryai śvetatantrībhyām śvetatantrībhyaḥ
Ablativeśvetatantryāḥ śvetatantrībhyām śvetatantrībhyaḥ
Genitiveśvetatantryāḥ śvetatantryoḥ śvetatantrīṇām
Locativeśvetatantryām śvetatantryoḥ śvetatantrīṣu

Compound śvetatantri - śvetatantrī -

Adverb -śvetatantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria