Declension table of ?śvetatā

Deva

FeminineSingularDualPlural
Nominativeśvetatā śvetate śvetatāḥ
Vocativeśvetate śvetate śvetatāḥ
Accusativeśvetatām śvetate śvetatāḥ
Instrumentalśvetatayā śvetatābhyām śvetatābhiḥ
Dativeśvetatāyai śvetatābhyām śvetatābhyaḥ
Ablativeśvetatāyāḥ śvetatābhyām śvetatābhyaḥ
Genitiveśvetatāyāḥ śvetatayoḥ śvetatānām
Locativeśvetatāyām śvetatayoḥ śvetatāsu

Adverb -śvetatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria