Declension table of ?śvetaspandā

Deva

FeminineSingularDualPlural
Nominativeśvetaspandā śvetaspande śvetaspandāḥ
Vocativeśvetaspande śvetaspande śvetaspandāḥ
Accusativeśvetaspandām śvetaspande śvetaspandāḥ
Instrumentalśvetaspandayā śvetaspandābhyām śvetaspandābhiḥ
Dativeśvetaspandāyai śvetaspandābhyām śvetaspandābhyaḥ
Ablativeśvetaspandāyāḥ śvetaspandābhyām śvetaspandābhyaḥ
Genitiveśvetaspandāyāḥ śvetaspandayoḥ śvetaspandānām
Locativeśvetaspandāyām śvetaspandayoḥ śvetaspandāsu

Adverb -śvetaspandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria