Declension table of ?śvetasiddha

Deva

MasculineSingularDualPlural
Nominativeśvetasiddhaḥ śvetasiddhau śvetasiddhāḥ
Vocativeśvetasiddha śvetasiddhau śvetasiddhāḥ
Accusativeśvetasiddham śvetasiddhau śvetasiddhān
Instrumentalśvetasiddhena śvetasiddhābhyām śvetasiddhaiḥ śvetasiddhebhiḥ
Dativeśvetasiddhāya śvetasiddhābhyām śvetasiddhebhyaḥ
Ablativeśvetasiddhāt śvetasiddhābhyām śvetasiddhebhyaḥ
Genitiveśvetasiddhasya śvetasiddhayoḥ śvetasiddhānām
Locativeśvetasiddhe śvetasiddhayoḥ śvetasiddheṣu

Compound śvetasiddha -

Adverb -śvetasiddham -śvetasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria