Declension table of ?śvetasiṃhī

Deva

FeminineSingularDualPlural
Nominativeśvetasiṃhī śvetasiṃhyau śvetasiṃhyaḥ
Vocativeśvetasiṃhi śvetasiṃhyau śvetasiṃhyaḥ
Accusativeśvetasiṃhīm śvetasiṃhyau śvetasiṃhīḥ
Instrumentalśvetasiṃhyā śvetasiṃhībhyām śvetasiṃhībhiḥ
Dativeśvetasiṃhyai śvetasiṃhībhyām śvetasiṃhībhyaḥ
Ablativeśvetasiṃhyāḥ śvetasiṃhībhyām śvetasiṃhībhyaḥ
Genitiveśvetasiṃhyāḥ śvetasiṃhyoḥ śvetasiṃhīnām
Locativeśvetasiṃhyām śvetasiṃhyoḥ śvetasiṃhīṣu

Compound śvetasiṃhi - śvetasiṃhī -

Adverb -śvetasiṃhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria