Declension table of ?śvetasarpa

Deva

MasculineSingularDualPlural
Nominativeśvetasarpaḥ śvetasarpau śvetasarpāḥ
Vocativeśvetasarpa śvetasarpau śvetasarpāḥ
Accusativeśvetasarpam śvetasarpau śvetasarpān
Instrumentalśvetasarpeṇa śvetasarpābhyām śvetasarpaiḥ śvetasarpebhiḥ
Dativeśvetasarpāya śvetasarpābhyām śvetasarpebhyaḥ
Ablativeśvetasarpāt śvetasarpābhyām śvetasarpebhyaḥ
Genitiveśvetasarpasya śvetasarpayoḥ śvetasarpāṇām
Locativeśvetasarpe śvetasarpayoḥ śvetasarpeṣu

Compound śvetasarpa -

Adverb -śvetasarpam -śvetasarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria