Declension table of ?śvetasarṣapa

Deva

MasculineSingularDualPlural
Nominativeśvetasarṣapaḥ śvetasarṣapau śvetasarṣapāḥ
Vocativeśvetasarṣapa śvetasarṣapau śvetasarṣapāḥ
Accusativeśvetasarṣapam śvetasarṣapau śvetasarṣapān
Instrumentalśvetasarṣapeṇa śvetasarṣapābhyām śvetasarṣapaiḥ śvetasarṣapebhiḥ
Dativeśvetasarṣapāya śvetasarṣapābhyām śvetasarṣapebhyaḥ
Ablativeśvetasarṣapāt śvetasarṣapābhyām śvetasarṣapebhyaḥ
Genitiveśvetasarṣapasya śvetasarṣapayoḥ śvetasarṣapāṇām
Locativeśvetasarṣape śvetasarṣapayoḥ śvetasarṣapeṣu

Compound śvetasarṣapa -

Adverb -śvetasarṣapam -śvetasarṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria