Declension table of ?śvetasāra

Deva

MasculineSingularDualPlural
Nominativeśvetasāraḥ śvetasārau śvetasārāḥ
Vocativeśvetasāra śvetasārau śvetasārāḥ
Accusativeśvetasāram śvetasārau śvetasārān
Instrumentalśvetasāreṇa śvetasārābhyām śvetasāraiḥ śvetasārebhiḥ
Dativeśvetasārāya śvetasārābhyām śvetasārebhyaḥ
Ablativeśvetasārāt śvetasārābhyām śvetasārebhyaḥ
Genitiveśvetasārasya śvetasārayoḥ śvetasārāṇām
Locativeśvetasāre śvetasārayoḥ śvetasāreṣu

Compound śvetasāra -

Adverb -śvetasāram -śvetasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria