Declension table of ?śvetarūpya

Deva

NeuterSingularDualPlural
Nominativeśvetarūpyam śvetarūpye śvetarūpyāṇi
Vocativeśvetarūpya śvetarūpye śvetarūpyāṇi
Accusativeśvetarūpyam śvetarūpye śvetarūpyāṇi
Instrumentalśvetarūpyeṇa śvetarūpyābhyām śvetarūpyaiḥ
Dativeśvetarūpyāya śvetarūpyābhyām śvetarūpyebhyaḥ
Ablativeśvetarūpyāt śvetarūpyābhyām śvetarūpyebhyaḥ
Genitiveśvetarūpyasya śvetarūpyayoḥ śvetarūpyāṇām
Locativeśvetarūpye śvetarūpyayoḥ śvetarūpyeṣu

Compound śvetarūpya -

Adverb -śvetarūpyam -śvetarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria