Declension table of ?śvetarohita

Deva

MasculineSingularDualPlural
Nominativeśvetarohitaḥ śvetarohitau śvetarohitāḥ
Vocativeśvetarohita śvetarohitau śvetarohitāḥ
Accusativeśvetarohitam śvetarohitau śvetarohitān
Instrumentalśvetarohitena śvetarohitābhyām śvetarohitaiḥ śvetarohitebhiḥ
Dativeśvetarohitāya śvetarohitābhyām śvetarohitebhyaḥ
Ablativeśvetarohitāt śvetarohitābhyām śvetarohitebhyaḥ
Genitiveśvetarohitasya śvetarohitayoḥ śvetarohitānām
Locativeśvetarohite śvetarohitayoḥ śvetarohiteṣu

Compound śvetarohita -

Adverb -śvetarohitam -śvetarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria