Declension table of ?śvetarocis

Deva

MasculineSingularDualPlural
Nominativeśvetarociḥ śvetarociṣau śvetarociṣaḥ
Vocativeśvetarociḥ śvetarociṣau śvetarociṣaḥ
Accusativeśvetarociṣam śvetarociṣau śvetarociṣaḥ
Instrumentalśvetarociṣā śvetarocirbhyām śvetarocirbhiḥ
Dativeśvetarociṣe śvetarocirbhyām śvetarocirbhyaḥ
Ablativeśvetarociṣaḥ śvetarocirbhyām śvetarocirbhyaḥ
Genitiveśvetarociṣaḥ śvetarociṣoḥ śvetarociṣām
Locativeśvetarociṣi śvetarociṣoḥ śvetarociḥṣu

Compound śvetarocis -

Adverb -śvetarocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria