Declension table of ?śvetarañjana

Deva

NeuterSingularDualPlural
Nominativeśvetarañjanam śvetarañjane śvetarañjanāni
Vocativeśvetarañjana śvetarañjane śvetarañjanāni
Accusativeśvetarañjanam śvetarañjane śvetarañjanāni
Instrumentalśvetarañjanena śvetarañjanābhyām śvetarañjanaiḥ
Dativeśvetarañjanāya śvetarañjanābhyām śvetarañjanebhyaḥ
Ablativeśvetarañjanāt śvetarañjanābhyām śvetarañjanebhyaḥ
Genitiveśvetarañjanasya śvetarañjanayoḥ śvetarañjanānām
Locativeśvetarañjane śvetarañjanayoḥ śvetarañjaneṣu

Compound śvetarañjana -

Adverb -śvetarañjanam -śvetarañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria