Declension table of ?śvetaraktā

Deva

FeminineSingularDualPlural
Nominativeśvetaraktā śvetarakte śvetaraktāḥ
Vocativeśvetarakte śvetarakte śvetaraktāḥ
Accusativeśvetaraktām śvetarakte śvetaraktāḥ
Instrumentalśvetaraktayā śvetaraktābhyām śvetaraktābhiḥ
Dativeśvetaraktāyai śvetaraktābhyām śvetaraktābhyaḥ
Ablativeśvetaraktāyāḥ śvetaraktābhyām śvetaraktābhyaḥ
Genitiveśvetaraktāyāḥ śvetaraktayoḥ śvetaraktānām
Locativeśvetaraktāyām śvetaraktayoḥ śvetaraktāsu

Adverb -śvetaraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria