Declension table of ?śvetarakta

Deva

NeuterSingularDualPlural
Nominativeśvetaraktam śvetarakte śvetaraktāni
Vocativeśvetarakta śvetarakte śvetaraktāni
Accusativeśvetaraktam śvetarakte śvetaraktāni
Instrumentalśvetaraktena śvetaraktābhyām śvetaraktaiḥ
Dativeśvetaraktāya śvetaraktābhyām śvetaraktebhyaḥ
Ablativeśvetaraktāt śvetaraktābhyām śvetaraktebhyaḥ
Genitiveśvetaraktasya śvetaraktayoḥ śvetaraktānām
Locativeśvetarakte śvetaraktayoḥ śvetarakteṣu

Compound śvetarakta -

Adverb -śvetaraktam -śvetaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria