Declension table of ?śvetarāvaka

Deva

MasculineSingularDualPlural
Nominativeśvetarāvakaḥ śvetarāvakau śvetarāvakāḥ
Vocativeśvetarāvaka śvetarāvakau śvetarāvakāḥ
Accusativeśvetarāvakam śvetarāvakau śvetarāvakān
Instrumentalśvetarāvakeṇa śvetarāvakābhyām śvetarāvakaiḥ śvetarāvakebhiḥ
Dativeśvetarāvakāya śvetarāvakābhyām śvetarāvakebhyaḥ
Ablativeśvetarāvakāt śvetarāvakābhyām śvetarāvakebhyaḥ
Genitiveśvetarāvakasya śvetarāvakayoḥ śvetarāvakāṇām
Locativeśvetarāvake śvetarāvakayoḥ śvetarāvakeṣu

Compound śvetarāvaka -

Adverb -śvetarāvakam -śvetarāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria