Declension table of ?śvetarājī

Deva

FeminineSingularDualPlural
Nominativeśvetarājī śvetarājyau śvetarājyaḥ
Vocativeśvetarāji śvetarājyau śvetarājyaḥ
Accusativeśvetarājīm śvetarājyau śvetarājīḥ
Instrumentalśvetarājyā śvetarājībhyām śvetarājībhiḥ
Dativeśvetarājyai śvetarājībhyām śvetarājībhyaḥ
Ablativeśvetarājyāḥ śvetarājībhyām śvetarājībhyaḥ
Genitiveśvetarājyāḥ śvetarājyoḥ śvetarājīnām
Locativeśvetarājyām śvetarājyoḥ śvetarājīṣu

Compound śvetarāji - śvetarājī -

Adverb -śvetarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria