Declension table of ?śvetapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeśvetapuṣpikā śvetapuṣpike śvetapuṣpikāḥ
Vocativeśvetapuṣpike śvetapuṣpike śvetapuṣpikāḥ
Accusativeśvetapuṣpikām śvetapuṣpike śvetapuṣpikāḥ
Instrumentalśvetapuṣpikayā śvetapuṣpikābhyām śvetapuṣpikābhiḥ
Dativeśvetapuṣpikāyai śvetapuṣpikābhyām śvetapuṣpikābhyaḥ
Ablativeśvetapuṣpikāyāḥ śvetapuṣpikābhyām śvetapuṣpikābhyaḥ
Genitiveśvetapuṣpikāyāḥ śvetapuṣpikayoḥ śvetapuṣpikāṇām
Locativeśvetapuṣpikāyām śvetapuṣpikayoḥ śvetapuṣpikāsu

Adverb -śvetapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria