Declension table of ?śvetapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśvetapuṣpī śvetapuṣpyau śvetapuṣpyaḥ
Vocativeśvetapuṣpi śvetapuṣpyau śvetapuṣpyaḥ
Accusativeśvetapuṣpīm śvetapuṣpyau śvetapuṣpīḥ
Instrumentalśvetapuṣpyā śvetapuṣpībhyām śvetapuṣpībhiḥ
Dativeśvetapuṣpyai śvetapuṣpībhyām śvetapuṣpībhyaḥ
Ablativeśvetapuṣpyāḥ śvetapuṣpībhyām śvetapuṣpībhyaḥ
Genitiveśvetapuṣpyāḥ śvetapuṣpyoḥ śvetapuṣpīṇām
Locativeśvetapuṣpyām śvetapuṣpyoḥ śvetapuṣpīṣu

Compound śvetapuṣpi - śvetapuṣpī -

Adverb -śvetapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria